Original

उदासीनारिमित्राणां सर्वमेव चिकीर्षितम् ।पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा ॥ २१ ॥

Segmented

उदासीन-अरि-मित्राणाम् सर्वम् एव चिकीर्षितम् पुरे जनपदे च एव ज्ञातव्यम् चार-चक्षुषा

Analysis

Word Lemma Parse
उदासीन उदासीन pos=n,comp=y
अरि अरि pos=n,comp=y
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
चिकीर्षितम् चिकीर्ष् pos=va,g=n,c=1,n=s,f=part
पुरे पुर pos=n,g=n,c=7,n=s
जनपदे जनपद pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
ज्ञातव्यम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
चार चार pos=n,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s