Original

चारान्मन्त्रं च कोशं च मन्त्रं चैव विशेषतः ।अनुतिष्ठेत्स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम् ॥ २० ॥

Segmented

चारान् मन्त्रम् च कोशम् च मन्त्रम् च एव विशेषतः अनुतिष्ठेत् स्वयम् राजा सर्वम् हि अत्र प्रतिष्ठितम्

Analysis

Word Lemma Parse
चारान् चार pos=n,g=m,c=2,n=p
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
pos=i
कोशम् कोश pos=n,g=m,c=2,n=s
pos=i
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
विशेषतः विशेषतः pos=i
अनुतिष्ठेत् अनुष्ठा pos=v,p=3,n=s,l=vidhilin
स्वयम् स्वयम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
हि हि pos=i
अत्र अत्र pos=i
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part