Original

भीष्म उवाच ।यत्र कौन्तेय वस्तव्यं सपुत्रभ्रातृबन्धुना ।न्याय्यं तत्र परिप्रष्टुं गुप्तिं वृत्तिं च भारत ॥ २ ॥

Segmented

भीष्म उवाच यत्र कौन्तेय वस्तव्यम् स पुत्र-भ्रातृ-बन्धुना न्याय्यम् तत्र परिप्रष्टुम् गुप्तिम् वृत्तिम् च भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
वस्तव्यम् वस् pos=va,g=n,c=1,n=s,f=krtya
pos=i
पुत्र पुत्र pos=n,comp=y
भ्रातृ भ्रातृ pos=n,comp=y
बन्धुना बन्धु pos=n,g=m,c=3,n=s
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
परिप्रष्टुम् परिप्रच्छ् pos=vi
गुप्तिम् गुप्ति pos=n,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s