Original

बाह्यमाभ्यन्तरं चैव पौरजानपदं जनम् ।चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत् ॥ १९ ॥

Segmented

बाह्यम् आभ्यन्तरम् च एव पौर-जानपदम् जनम् चारैः सु विदितम् कृत्वा ततः कर्म प्रयोजयेत्

Analysis

Word Lemma Parse
बाह्यम् बाह्य pos=a,g=m,c=2,n=s
आभ्यन्तरम् आभ्यन्तर pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
पौर पौर pos=n,comp=y
जानपदम् जानपद pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
चारैः चार pos=n,g=m,c=3,n=p
सु सु pos=i
विदितम् विद् pos=va,g=m,c=2,n=s,f=part
कृत्वा कृ pos=vi
ततः ततस् pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्रयोजयेत् प्रयोजय् pos=v,p=3,n=s,l=vidhilin