Original

पूजयेद्धार्मिकान्राजा निगृह्णीयादधार्मिकान् ।नियुञ्ज्याच्च प्रयत्नेन सर्ववर्णान्स्वकर्मसु ॥ १८ ॥

Segmented

पूजयेद् धार्मिकान् राजा निगृह्णीयाद् अधार्मिकान् नियुञ्ज्यात् च प्रयत्नेन सर्व-वर्णान् स्व-कर्मसु

Analysis

Word Lemma Parse
पूजयेद् पूजय् pos=v,p=3,n=s,l=vidhilin
धार्मिकान् धार्मिक pos=a,g=m,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
निगृह्णीयाद् निग्रह् pos=v,p=3,n=s,l=vidhilin
अधार्मिकान् अधार्मिक pos=a,g=m,c=2,n=p
नियुञ्ज्यात् नियुज् pos=v,p=3,n=s,l=vidhilin
pos=i
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
स्व स्व pos=a,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p