Original

प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः ।कुलीनाः सत्त्वसंपन्ना युक्ताः सर्वेषु कर्मसु ॥ १७ ॥

Segmented

प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहु-श्रुताः कुलीनाः सत्त्व-सम्पन्नाः युक्ताः सर्वेषु कर्मसु

Analysis

Word Lemma Parse
प्राज्ञा प्राज्ञ pos=a,g=m,c=1,n=p
मेधाविनो मेधाविन् pos=a,g=m,c=1,n=p
दान्ता दम् pos=va,g=m,c=1,n=p,f=part
दक्षाः दक्ष pos=a,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
श्रुताः श्रुत pos=n,g=m,c=1,n=p
कुलीनाः कुलीन pos=a,g=m,c=1,n=p
सत्त्व सत्त्व pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
सर्वेषु सर्व pos=n,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p