Original

शणं सर्जरसं धान्यमायुधानि शरांस्तथा ।चर्म स्नायु तथा वेत्रं मुञ्जबल्बजधन्वनान् ॥ १४ ॥

Segmented

शणम् सर्जरसम् धान्यम् आयुधानि शरान् तथा चर्म स्नायु तथा वेत्रम् मुञ्ज-बल्बज-धन्वनान्

Analysis

Word Lemma Parse
शणम् शण pos=n,g=m,c=2,n=s
सर्जरसम् सर्जरस pos=n,g=n,c=2,n=s
धान्यम् धान्य pos=n,g=n,c=2,n=s
आयुधानि आयुध pos=n,g=n,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
तथा तथा pos=i
चर्म चर्मन् pos=n,g=n,c=2,n=s
स्नायु स्नायु pos=n,g=n,c=2,n=s
तथा तथा pos=i
वेत्रम् वेत्र pos=n,g=m,c=2,n=s
मुञ्ज मुञ्ज pos=n,comp=y
बल्बज बल्बज pos=n,comp=y
धन्वनान् धन्वन pos=n,g=m,c=2,n=p