Original

काष्ठलोहतुषाङ्गारदारुशृङ्गास्थिवैणवान् ।मज्जास्नेहवसाक्षौद्रमौषधग्राममेव च ॥ १३ ॥

Segmented

काष्ठ-लोह-तुष-अङ्गार-दारु-शृङ्ग-अस्थि-वैणवान् मज्जा-स्नेह-वसा-क्षौद्रम् औषध-ग्रामम् एव च

Analysis

Word Lemma Parse
काष्ठ काष्ठ pos=n,comp=y
लोह लोह pos=n,comp=y
तुष तुष pos=n,comp=y
अङ्गार अङ्गार pos=n,comp=y
दारु दारु pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
वैणवान् वैणव pos=a,g=m,c=2,n=p
मज्जा मज्जा pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
वसा वसा pos=n,comp=y
क्षौद्रम् क्षौद्र pos=n,g=n,c=2,n=s
औषध औषध pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i