Original

भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत् ।निचयान्वर्धयेत्सर्वांस्तथा यन्त्रगदागदान् ॥ १२ ॥

Segmented

भाण्ड-आगार-आयुध-आगारम् प्रयत्नेन अभिवर्धयेत् निचयान् वर्धयेत् सर्वान् तथा यन्त्र-गदागदान्

Analysis

Word Lemma Parse
भाण्ड भाण्ड pos=n,comp=y
आगार आगार pos=n,comp=y
आयुध आयुध pos=n,comp=y
आगारम् आगार pos=n,g=n,c=2,n=s
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
अभिवर्धयेत् अभिवर्धय् pos=v,p=3,n=s,l=vidhilin
निचयान् निचय pos=n,g=m,c=2,n=p
वर्धयेत् वर्धय् pos=v,p=3,n=s,l=vidhilin
सर्वान् सर्व pos=n,g=m,c=2,n=p
तथा तथा pos=i
यन्त्र यन्त्र pos=n,comp=y
गदागदान् गदागद pos=n,g=m,c=2,n=p