Original

तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत् ।पुरे जनपदे चैव सर्वदोषान्निवर्तयेत् ॥ ११ ॥

Segmented

तत्र कोशम् बलम् मित्रम् व्यवहारम् च वर्धयेत् पुरे जनपदे च एव सर्व-दोषान् निवर्तयेत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कोशम् कोश pos=n,g=m,c=2,n=s
बलम् बल pos=n,g=m,c=2,n=s
मित्रम् मित्र pos=n,g=m,c=2,n=s
व्यवहारम् व्यवहार pos=n,g=m,c=2,n=s
pos=i
वर्धयेत् वर्धय् pos=v,p=3,n=s,l=vidhilin
पुरे पुर pos=n,g=n,c=7,n=s
जनपदे जनपद pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
सर्व सर्व pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
निवर्तयेत् निवर्तय् pos=v,p=3,n=s,l=vidhilin