Original

समाजोत्सवसंपन्नं सदापूजितदैवतम् ।वश्यामात्यबलो राजा तत्पुरं स्वयमावसेत् ॥ १० ॥

Segmented

समाज-उत्सव-सम्पन्नम् सदा पूजित-दैवतम् वश्य-अमात्य-बलः राजा तत् पुरम् स्वयम् आवसेत्

Analysis

Word Lemma Parse
समाज समाज pos=n,comp=y
उत्सव उत्सव pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=n,c=1,n=s,f=part
सदा सदा pos=i
पूजित पूजय् pos=va,comp=y,f=part
दैवतम् दैवत pos=n,g=n,c=1,n=s
वश्य वश्य pos=a,comp=y
अमात्य अमात्य pos=n,comp=y
बलः बल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
स्वयम् स्वयम् pos=i
आवसेत् आवस् pos=v,p=3,n=s,l=vidhilin