Original

युधिष्ठिर उवाच ।कथंविधं पुरं राजा स्वयमावस्तुमर्हति ।कृतं वा कारयित्वा वा तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच कथंविधम् पुरम् राजा स्वयम् आवस्तुम् अर्हति कृतम् वा कारयित्वा वा तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथंविधम् कथंविध pos=a,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
आवस्तुम् आवस् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
वा वा pos=i
कारयित्वा कारय् pos=vi
वा वा pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s