Original

अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं चरेत् ।पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम् ॥ ८ ॥

Segmented

अष्टाभिः च गुणैः युक्तम् सूतम् पौराणिकम् चरेत् पञ्चाशत्-वर्ष-वयसम् प्रगल्भम् अनसूयकम्

Analysis

Word Lemma Parse
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
सूतम् सूत pos=n,g=m,c=2,n=s
पौराणिकम् पौराणिक pos=n,g=m,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
पञ्चाशत् पञ्चाशत् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
वयसम् वयस् pos=n,g=m,c=2,n=s
प्रगल्भम् प्रगल्भ pos=a,g=m,c=2,n=s
अनसूयकम् अनसूयक pos=a,g=m,c=2,n=s