Original

चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्सात्त्विकाञ्शुचीन् ।त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके ॥ ७ ॥

Segmented

चतुरो ब्राह्मणान् वैद्यान् प्रगल्भान् सात्त्विकाञ् शुचीन् त्रीन् च शूद्रान् विनीतान् च शुचीन् कर्मणि पूर्वके

Analysis

Word Lemma Parse
चतुरो चतुर् pos=n,g=m,c=2,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
वैद्यान् वैद्य pos=n,g=m,c=2,n=p
प्रगल्भान् प्रगल्भ pos=a,g=m,c=2,n=p
सात्त्विकाञ् सात्त्विक pos=a,g=m,c=2,n=p
शुचीन् शुचि pos=a,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
pos=i
शूद्रान् शूद्र pos=n,g=m,c=2,n=p
विनीतान् विनी pos=va,g=m,c=2,n=p,f=part
pos=i
शुचीन् शुचि pos=a,g=m,c=2,n=p
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
पूर्वके पूर्वक pos=a,g=n,c=7,n=s