Original

भीष्म उवाच ।एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमान् ।दुर्लभः पुरुषः कश्चिदेभिर्गुणगुणैर्युतः ॥ ५ ॥

Segmented

भीष्म उवाच एवम् एतत् महा-प्राज्ञैः यथा वदसि बुद्धिमान् दुर्लभः पुरुषः कश्चिद् एभिः गुण-गुणैः युतः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
एभिः इदम् pos=n,g=m,c=3,n=p
गुण गुण pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
युतः युत pos=a,g=m,c=1,n=s