Original

ये चैते पूर्वकथिता गुणास्ते पुरुषं प्रति ।नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः ॥ ४ ॥

Segmented

ये च एते पूर्व-कथिताः गुणाः ते पुरुषम् प्रति न एकस्मिन् पुरुषे हि एते विद्यन्त इति मे मतिः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
एते एतद् pos=n,g=m,c=1,n=p
पूर्व पूर्व pos=n,comp=y
कथिताः कथय् pos=va,g=m,c=1,n=p,f=part
गुणाः गुण pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
pos=i
एकस्मिन् एक pos=n,g=m,c=7,n=s
पुरुषे पुरुष pos=n,g=m,c=7,n=s
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
विद्यन्त विद् pos=v,p=3,n=p,l=lat
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s