Original

एतच्छास्त्रार्थतत्त्वं तु तवाख्यातं मयानघ ।अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते ॥ ३३ ॥

Segmented

एतत् शास्त्र-अर्थ-तत्त्वम् तु ते आख्यातम् मया अनघ अविश्वासो नरेन्द्राणाम् गुह्यम् परमम् उच्यते

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
शास्त्र शास्त्र pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्वम् तत्त्व pos=n,g=n,c=1,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
अविश्वासो अविश्वास pos=n,g=m,c=1,n=s
नरेन्द्राणाम् नरेन्द्र pos=n,g=m,c=6,n=p
गुह्यम् गुह्य pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat