Original

विश्वासयेत्परांश्चैव विश्वसेन्न तु कस्यचित् ।पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते ॥ ३२ ॥

Segmented

विश्वासयेत् परान् च एव विश्वसेत् न तु कस्यचित् पुत्रेषु अपि हि राज-इन्द्र विश्वासो न प्रशस्यते

Analysis

Word Lemma Parse
विश्वासयेत् विश्वासय् pos=v,p=3,n=s,l=vidhilin
परान् पर pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
विश्वसेत् विश्वस् pos=v,p=3,n=s,l=vidhilin
pos=i
तु तु pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
अपि अपि pos=i
हि हि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
विश्वासो विश्वास pos=n,g=m,c=1,n=s
pos=i
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat