Original

व्यूहयन्त्रायुधीयानां तत्त्वज्ञो विक्रमान्वितः ।वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित् ॥ ३१ ॥

Segmented

व्यूह-यन्त्र-आयुधीयानाम् तत्त्व-ज्ञः विक्रम-अन्वितः वर्ष-शीत-उष्ण-वातानाम् सहिष्णुः पर-रन्ध्र-विद्

Analysis

Word Lemma Parse
व्यूह व्यूह pos=n,comp=y
यन्त्र यन्त्र pos=n,comp=y
आयुधीयानाम् आयुधीय pos=n,g=m,c=6,n=p
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
विक्रम विक्रम pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
वर्ष वर्ष pos=n,comp=y
शीत शीत pos=a,comp=y
उष्ण उष्ण pos=a,comp=y
वातानाम् वात pos=n,g=m,c=6,n=p
सहिष्णुः सहिष्णु pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
रन्ध्र रन्ध्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s