Original

कुलीनः सत्यसंपन्नः शक्तोऽमात्यः प्रशंसितः ।एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत् ॥ ३० ॥

Segmented

कुलीनः सत्य-सम्पन्नः शक्तो ऽमात्यः प्रशंसितः एतैः एव गुणैः युक्तः तथा सेनापतिः भवेत्

Analysis

Word Lemma Parse
कुलीनः कुलीन pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽमात्यः अमात्य pos=n,g=m,c=1,n=s
प्रशंसितः प्रशंस् pos=va,g=m,c=1,n=s,f=part
एतैः एतद् pos=n,g=m,c=3,n=p
एव एव pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin