Original

युधिष्ठिर उवाच ।कीदृशं व्यवहारं तु कैश्च व्यवहरेन्नृपः ।एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि ॥ ३ ॥

Segmented

युधिष्ठिर उवाच कीदृशम् व्यवहारम् तु कैः च व्यवहरेत् नृपः एतत् पृष्टो महा-प्राज्ञैः यथावद् वक्तुम् अर्हसि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कीदृशम् कीदृश pos=a,g=m,c=2,n=s
व्यवहारम् व्यवहार pos=n,g=m,c=2,n=s
तु तु pos=i
कैः pos=n,g=m,c=3,n=p
pos=i
व्यवहरेत् व्यवहृ pos=v,p=3,n=s,l=vidhilin
नृपः नृप pos=n,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
यथावद् यथावत् pos=i
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat