Original

धर्मार्थशास्त्रतत्त्वज्ञः संधिविग्रहको भवेत् ।मतिमान्धृतिमान्धीमान्रहस्यविनिगूहिता ॥ २९ ॥

Segmented

धर्म-अर्थ-शास्त्र-तत्त्व-ज्ञः संधिविग्रहको भवेत् मतिमान् धृतिमान् धीमान् रहस्य-विनिगूहिता

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
संधिविग्रहको संधिविग्रहक pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
रहस्य रहस्य pos=n,comp=y
विनिगूहिता विनिगूहितृ pos=n,g=m,c=1,n=s