Original

एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिता ।शिरोरक्षश्च भवति गुणैरेतैः समन्वितः ॥ २८ ॥

Segmented

एतैः एव गुणैः युक्तः प्रतीहारो ऽस्य रक्षिता शिरः-रक्षः च भवति गुणैः एतैः समन्वितः

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=m,c=3,n=p
एव एव pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
प्रतीहारो प्रतीहार pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
रक्षिता रक्षितृ pos=a,g=m,c=1,n=s
शिरः शिरस् pos=n,comp=y
रक्षः रक्ष pos=a,g=m,c=1,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
गुणैः गुण pos=n,g=m,c=3,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
समन्वितः समन्वित pos=a,g=m,c=1,n=s