Original

कुलीनः शीलसंपन्नो वाग्मी दक्षः प्रियंवदः ।यथोक्तवादी स्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः ॥ २७ ॥

Segmented

कुलीनः शील-सम्पन्नः वाग्मी दक्षः प्रियंवदः यथा उक्त-वादी स्मृतिमान् दूतः स्यात् सप्तभिः गुणैः

Analysis

Word Lemma Parse
कुलीनः कुलीन pos=a,g=m,c=1,n=s
शील शील pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
दक्षः दक्ष pos=a,g=m,c=1,n=s
प्रियंवदः प्रियंवद pos=a,g=m,c=1,n=s
यथा यथा pos=i
उक्त वच् pos=va,comp=y,f=part
वादी वादिन् pos=a,g=m,c=1,n=s
स्मृतिमान् स्मृतिमत् pos=a,g=m,c=1,n=s
दूतः दूत pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p