Original

यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः ।यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः ॥ २६ ॥

Segmented

यथा उक्त-वादिनम् दूतम् क्षत्र-धर्म-रतः नृपः यो हन्यात् पितरः तस्य भ्रूण-हत्याम् अवाप्नुयुः

Analysis

Word Lemma Parse
यथा यथा pos=i
उक्त वच् pos=va,comp=y,f=part
वादिनम् वादिन् pos=a,g=m,c=2,n=s
दूतम् दूत pos=n,g=m,c=2,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
नृपः नृप pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
पितरः पितृ pos=n,g=,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
भ्रूण भ्रूण pos=n,comp=y
हत्याम् हत्या pos=n,g=f,c=2,n=s
अवाप्नुयुः अवाप् pos=v,p=3,n=p,l=vidhilin