Original

न तु हन्यान्नृपो जातु दूतं कस्यांचिदापदि ।दूतस्य हन्ता निरयमाविशेत्सचिवैः सह ॥ २५ ॥

Segmented

न तु हन्यात् नृपः जातु दूतम् कस्यांचिद् आपदि दूतस्य हन्ता निरयम् आविशेत् सचिवैः सह

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
नृपः नृप pos=n,g=m,c=1,n=s
जातु जातु pos=i
दूतम् दूत pos=n,g=m,c=2,n=s
कस्यांचिद् कश्चित् pos=n,g=f,c=7,n=s
आपदि आपद् pos=n,g=f,c=7,n=s
दूतस्य दूत pos=n,g=m,c=6,n=s
हन्ता हन्तृ pos=a,g=m,c=1,n=s
निरयम् निरय pos=n,g=m,c=2,n=s
आविशेत् आविश् pos=v,p=3,n=s,l=vidhilin
सचिवैः सचिव pos=n,g=m,c=3,n=p
सह सह pos=i