Original

न परस्य श्रवादेव परेषां दण्डमर्पयेत् ।आगमानुगमं कृत्वा बध्नीयान्मोक्षयेत वा ॥ २४ ॥

Segmented

न परस्य श्रवाद् एव परेषाम् दण्डम् अर्पयेत् आगम-अनुगमम् कृत्वा बध्नीयात् मोक्षयेत वा

Analysis

Word Lemma Parse
pos=i
परस्य पर pos=n,g=m,c=6,n=s
श्रवाद् श्रव pos=n,g=m,c=5,n=s
एव एव pos=i
परेषाम् पर pos=n,g=m,c=6,n=p
दण्डम् दण्ड pos=n,g=m,c=2,n=s
अर्पयेत् अर्पय् pos=v,p=3,n=s,l=vidhilin
आगम आगम pos=n,comp=y
अनुगमम् अनुगम pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
बध्नीयात् बन्ध् pos=v,p=3,n=s,l=vidhilin
मोक्षयेत मोक्षय् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i