Original

कामकारेण दण्डं तु यः कुर्यादविचक्षणः ।स इहाकीर्तिसंयुक्तो मृतो नरकमाप्नुयात् ॥ २३ ॥

Segmented

कामकारेण दण्डम् तु यः कुर्याद् अविचक्षणः स इह अकीर्ति-संयुक्तः मृतो नरकम् आप्नुयात्

Analysis

Word Lemma Parse
कामकारेण कामकार pos=n,g=m,c=3,n=s
दण्डम् दण्ड pos=n,g=m,c=2,n=s
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अविचक्षणः अविचक्षण pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
इह इह pos=i
अकीर्ति अकीर्ति pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
मृतो मृ pos=va,g=m,c=1,n=s,f=part
नरकम् नरक pos=n,g=n,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin