Original

सम्यक्प्रणयतो दण्डं भूमिपस्य विशां पते ।युक्तस्य वा नास्त्यधर्मो धर्म एवेह शाश्वतः ॥ २२ ॥

Segmented

सम्यक् प्रणयतो दण्डम् भूमिपस्य विशाम् पते युक्तस्य वा न अस्ति अधर्मः धर्म एव इह शाश्वतः

Analysis

Word Lemma Parse
सम्यक् सम्यक् pos=i
प्रणयतो प्रणी pos=va,g=m,c=6,n=s,f=part
दण्डम् दण्ड pos=n,g=m,c=2,n=s
भूमिपस्य भूमिप pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
वा वा pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अधर्मः अधर्म pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
एव एव pos=i
इह इह pos=i
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s