Original

राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत् ।आजीवकस्य स्तेनस्य वर्णसंकरकस्य च ॥ २१ ॥

Segmented

राज्ञो वधम् चिकीर्षेद् यः तस्य चित्रो वधो भवेत् आजीवकस्य स्तेनस्य वर्ण-संकरकस्य च

Analysis

Word Lemma Parse
राज्ञो राजन् pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
चिकीर्षेद् चिकीर्ष् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
चित्रो चित्र pos=a,g=m,c=1,n=s
वधो वध pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
आजीवकस्य आजीवक pos=n,g=m,c=6,n=s
स्तेनस्य स्तेन pos=n,g=m,c=6,n=s
वर्ण वर्ण pos=n,comp=y
संकरकस्य संकरक pos=a,g=m,c=6,n=s
pos=i