Original

विनयैरपि दुर्वृत्तान्प्रहारैरपि पार्थिवः ।सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत् ॥ २० ॥

Segmented

विनयैः अपि दुर्वृत्तान् प्रहारैः अपि पार्थिवः सान्त्वेन उपप्रदानेन शिष्टान् च परिपालयेत्

Analysis

Word Lemma Parse
विनयैः विनय pos=n,g=m,c=3,n=p
अपि अपि pos=i
दुर्वृत्तान् दुर्वृत्त pos=a,g=m,c=2,n=p
प्रहारैः प्रहार pos=n,g=m,c=3,n=p
अपि अपि pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
सान्त्वेन सान्त्व pos=n,g=n,c=3,n=s
उपप्रदानेन उपप्रदान pos=n,g=n,c=3,n=s
शिष्टान् शास् pos=va,g=m,c=2,n=p,f=part
pos=i
परिपालयेत् परिपालय् pos=v,p=3,n=s,l=vidhilin