Original

भीष्म उवाच ।व्यवहारेण शुद्धेन प्रजापालनतत्परः ।प्राप्य धर्मं च कीर्तिं च लोकावाप्नोत्युभौ शुचिः ॥ २ ॥

Segmented

भीष्म उवाच व्यवहारेण शुद्धेन प्रजा-पालन-तत्परः प्राप्य धर्मम् च कीर्तिम् च लोकौ आप्नोति उभौ शुचिः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्यवहारेण व्यवहार pos=n,g=m,c=3,n=s
शुद्धेन शुध् pos=va,g=m,c=3,n=s,f=part
प्रजा प्रजा pos=n,comp=y
पालन पालन pos=n,comp=y
तत्परः तत्पर pos=a,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
pos=i
लोकौ लोक pos=n,g=m,c=2,n=d
आप्नोति आप् pos=v,p=3,n=s,l=lat
उभौ उभ् pos=n,g=m,c=2,n=d
शुचिः शुचि pos=a,g=m,c=1,n=s