Original

अपराधानुरूपं च दण्डं पापेषु पातयेत् ।उद्वेजयेद्धनैरृद्धान्दरिद्रान्वधबन्धनैः ॥ १९ ॥

Segmented

अपराध-अनुरूपम् च दण्डम् पापेषु पातयेत् उद्वेजयेद् धनैः ऋद्धान् दरिद्रान् वध-बन्धनैः

Analysis

Word Lemma Parse
अपराध अपराध pos=n,comp=y
अनुरूपम् अनुरूप pos=a,g=m,c=2,n=s
pos=i
दण्डम् दण्ड pos=n,g=m,c=2,n=s
पापेषु पाप pos=a,g=m,c=7,n=p
पातयेत् पातय् pos=v,p=3,n=s,l=vidhilin
उद्वेजयेद् उद्वेजय् pos=v,p=3,n=s,l=vidhilin
धनैः धन pos=n,g=n,c=3,n=p
ऋद्धान् ऋध् pos=va,g=m,c=2,n=p,f=part
दरिद्रान् दरिद्र pos=a,g=m,c=2,n=p
वध वध pos=n,comp=y
बन्धनैः बन्धन pos=n,g=n,c=3,n=p