Original

ततः साक्षिबलं साधु द्वैधे वादकृतं भवेत् ।असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः ॥ १८ ॥

Segmented

ततः साक्षि-बलम् साधु द्वैधे वाद-कृतम् भवेत् असाक्षिकम् अनाथम् वा परीक्ष्यम् तद् विशेषतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
साक्षि साक्षिन् pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
द्वैधे द्वैध pos=n,g=n,c=7,n=s
वाद वाद pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
असाक्षिकम् असाक्षिक pos=a,g=n,c=1,n=s
अनाथम् अनाथ pos=a,g=n,c=1,n=s
वा वा pos=i
परीक्ष्यम् परीक्ष् pos=va,g=n,c=1,n=s,f=krtya
तद् तद् pos=n,g=n,c=1,n=s
विशेषतः विशेषतः pos=i