Original

कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः ।आत्मानं पुरतः कृत्वा यान्त्यधः सहपार्थिवाः ॥ १६ ॥

Segmented

कार्येषु अधिकृताः सम्यग् अकुर्वन्तो नृप-अनुगाः आत्मानम् पुरतः कृत्वा यान्ति अधस् सह पार्थिवाः

Analysis

Word Lemma Parse
कार्येषु कार्य pos=n,g=n,c=7,n=p
अधिकृताः अधिकृ pos=va,g=m,c=1,n=p,f=part
सम्यग् सम्यक् pos=i
अकुर्वन्तो अकुर्वत् pos=a,g=m,c=1,n=p
नृप नृप pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
पुरतः पुरतस् pos=i
कृत्वा कृ pos=vi
यान्ति या pos=v,p=3,n=p,l=lat
अधस् अधस् pos=i
सह सह pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p