Original

प्रजाः पालयतोऽसम्यगधर्मेणेह भूपतेः ।हार्दं भयं संभवति स्वर्गश्चास्य विरुध्यते ॥ १४ ॥

Segmented

प्रजाः पालयतो ऽसम्यग् अधर्मेण इह भूपतेः हार्दम् भयम् सम्भवति स्वर्गः च अस्य विरुध्यते

Analysis

Word Lemma Parse
प्रजाः प्रजा pos=n,g=f,c=2,n=p
पालयतो पालय् pos=va,g=m,c=6,n=s,f=part
ऽसम्यग् असम्यक् pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
इह इह pos=i
भूपतेः भूपति pos=n,g=m,c=6,n=s
हार्दम् हार्द pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
सम्भवति सम्भू pos=v,p=3,n=s,l=lat
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विरुध्यते विरुध् pos=v,p=3,n=s,l=lat