Original

विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इव ।परिस्रवेच्च सततं नौर्विशीर्णेव सागरे ॥ १३ ॥

Segmented

विद्रवेत् च एव राष्ट्रम् ते श्येनात् पक्षि-गणाः इव परिस्रवेत् च सततम् नौः विशीर्णा इव सागरे

Analysis

Word Lemma Parse
विद्रवेत् विद्रु pos=v,p=3,n=s,l=vidhilin
pos=i
एव एव pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
श्येनात् श्येन pos=n,g=m,c=5,n=s
पक्षि पक्षिन् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
इव इव pos=i
परिस्रवेत् परिस्रु pos=v,p=3,n=s,l=vidhilin
pos=i
सततम् सततम् pos=i
नौः नौ pos=n,g=,c=1,n=s
विशीर्णा विशृ pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
सागरे सागर pos=n,g=m,c=7,n=s