Original

न चापि गूढं कार्यं ते ग्राह्यं कार्योपघातकम् ।कार्ये खलु विपन्ने त्वां सोऽधर्मस्तांश्च पीडयेत् ॥ १२ ॥

Segmented

न च अपि गूढम् कार्यम् ते ग्राह्यम् कार्य-उपघातकम् कार्ये खलु विपन्ने त्वाम् सो अधर्मः तान् च पीडयेत्

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
गूढम् गुह् pos=va,g=n,c=1,n=s,f=part
कार्यम् कार्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ग्राह्यम् ग्रह् pos=va,g=n,c=1,n=s,f=krtya
कार्य कार्य pos=n,comp=y
उपघातकम् उपघातक pos=a,g=n,c=1,n=s
कार्ये कार्य pos=n,g=n,c=7,n=s
खलु खलु pos=i
विपन्ने विपद् pos=va,g=n,c=7,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
अधर्मः अधर्म pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
पीडयेत् पीडय् pos=v,p=3,n=s,l=vidhilin