Original

ततः संप्रेषयेद्राष्ट्रे राष्ट्रायाथ च दर्शयेत् ।अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा ॥ ११ ॥

Segmented

ततः संप्रेषयेद् राष्ट्रे राष्ट्राय अथ च दर्शयेत् अनेन व्यवहारेण दर्शनीयाः ते प्रजाः सदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
संप्रेषयेद् संप्रेषय् pos=v,p=3,n=s,l=vidhilin
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
राष्ट्राय राष्ट्र pos=n,g=n,c=4,n=s
अथ अथ pos=i
pos=i
दर्शयेत् दर्शय् pos=v,p=3,n=s,l=vidhilin
अनेन इदम् pos=n,g=m,c=3,n=s
व्यवहारेण व्यवहार pos=n,g=m,c=3,n=s
दर्शनीयाः दृश् pos=va,g=f,c=1,n=p,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सदा सदा pos=i