Original

विवर्जितानां व्यसनैः सुघोरैः सप्तभिर्भृशम् ।अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत् ॥ १० ॥

Segmented

विवर्जितानाम् व्यसनैः सु घोरैः सप्तभिः भृशम् अष्टानाम् मन्त्रिणाम् मध्ये मन्त्रम् राजा उपधारयेत्

Analysis

Word Lemma Parse
विवर्जितानाम् विवर्जय् pos=va,g=m,c=6,n=p,f=part
व्यसनैः व्यसन pos=n,g=n,c=3,n=p
सु सु pos=i
घोरैः घोर pos=a,g=n,c=3,n=p
सप्तभिः सप्तन् pos=n,g=n,c=3,n=p
भृशम् भृशम् pos=i
अष्टानाम् अष्टन् pos=n,g=m,c=6,n=p
मन्त्रिणाम् मन्त्रिन् pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
उपधारयेत् उपधारय् pos=v,p=3,n=s,l=vidhilin