Original

युधिष्ठिर उवाच ।कथं स्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः ।प्रति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच कथम् स्विद् इह राज-इन्द्र पालयन् पार्थिवः प्रजाः प्रति धर्मम् विशेषेण कीर्तिम् आप्नोति शाश्वतीम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
स्विद् स्विद् pos=i
इह इह pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
प्रति प्रति pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
विशेषेण विशेषेण pos=i
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
शाश्वतीम् शाश्वत pos=a,g=f,c=2,n=s