Original

तस्मात्सान्त्वं प्रकर्तव्यं दण्डमाधित्सतामिह ।फलं च जनयत्येवं न चास्योद्विजते जनः ॥ ९ ॥

Segmented

तस्मात् सान्त्वम् प्रकर्तव्यम् दण्डम् आधित्सताम् इह फलम् च जनयति एवम् न च अस्य उद्विजते जनः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सान्त्वम् सान्त्व pos=n,g=n,c=1,n=s
प्रकर्तव्यम् प्रकृ pos=va,g=n,c=1,n=s,f=krtya
दण्डम् दण्ड pos=n,g=m,c=2,n=s
आधित्सताम् आधित्स् pos=va,g=m,c=6,n=p,f=part
इह इह pos=i
फलम् फल pos=n,g=n,c=2,n=s
pos=i
जनयति जनय् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s