Original

अदाता ह्यपि भूतानां मधुरामीरयन्गिरम् ।सर्वलोकमिमं शक्र सान्त्वेन कुरुते वशे ॥ ८ ॥

Segmented

अ दाता हि अपि भूतानाम् मधुराम् ईरयन् गिरम् सर्व-लोकम् इमम् शक्र सान्त्वेन कुरुते वशे

Analysis

Word Lemma Parse
pos=i
दाता दातृ pos=a,g=m,c=1,n=s
हि हि pos=i
अपि अपि pos=i
भूतानाम् भूत pos=n,g=m,c=6,n=p
मधुराम् मधुर pos=a,g=f,c=2,n=s
ईरयन् ईरय् pos=va,g=m,c=1,n=s,f=part
गिरम् गिर् pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
सान्त्वेन सान्त्व pos=n,g=n,c=3,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
वशे वश pos=n,g=m,c=7,n=s