Original

यस्तु पूर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते ।स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति ॥ ६ ॥

Segmented

यः तु पूर्वम् अभिप्रेक्ष्य पूर्वम् एव अभिभाषते स्मित-पूर्व-अभिभाषी च तस्य लोकः प्रसीदति

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
पूर्वम् पूर्वम् pos=i
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
पूर्वम् पूर्वम् pos=i
एव एव pos=i
अभिभाषते अभिभाष् pos=v,p=3,n=s,l=lat
स्मित स्मित pos=n,comp=y
पूर्व पूर्व pos=n,comp=y
अभिभाषी अभिभाषिन् pos=a,g=m,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
लोकः लोक pos=n,g=m,c=1,n=s
प्रसीदति प्रसद् pos=v,p=3,n=s,l=lat