Original

यो हि नाभाषते किंचित्सततं भ्रुकुटीमुखः ।द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन् ॥ ५ ॥

Segmented

यो हि न आभाषते किंचित् सततम् भ्रुकुटी-मुखः द्वेष्यो भवति भूतानाम् स सान्त्वम् इह न आचरन्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
pos=i
आभाषते आभाष् pos=v,p=3,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=2,n=s
सततम् सततम् pos=i
भ्रुकुटी भ्रुकुटि pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
द्वेष्यो द्विष् pos=va,g=m,c=1,n=s,f=krtya
भवति भू pos=v,p=3,n=s,l=lat
भूतानाम् भूत pos=n,g=m,c=6,n=p
pos=i
सान्त्वम् सान्त्व pos=n,g=n,c=2,n=s
इह इह pos=i
pos=i
आचरन् आचर् pos=va,g=m,c=1,n=s,f=part