Original

एतदेकपदं शक्र सर्वलोकसुखावहम् ।आचरन्सर्वभूतेषु प्रियो भवति सर्वदा ॥ ४ ॥

Segmented

एतद् एक-पदम् शक्र सर्व-लोक-सुख-आवहम् आचरन् सर्व-भूतेषु प्रियो भवति सर्वदा

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
एक एक pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=n,c=2,n=s
आचरन् आचर् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=m,c=7,n=p
प्रियो प्रिय pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
सर्वदा सर्वदा pos=i