Original

शक्र उवाच ।किं स्विदेकपदं ब्रह्मन्पुरुषः सम्यगाचरन् ।प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् ॥ २ ॥

Segmented

शक्र उवाच किम् स्विद् एक-पदम् ब्रह्मन् पुरुषः सम्यग् आचरन् प्रमाणम् सर्व-भूतानाम् यशः च एव आप्नुयात् महत्

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
स्विद् स्विद् pos=i
एक एक pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सम्यग् सम्यक् pos=i
आचरन् आचर् pos=va,g=m,c=1,n=s,f=part
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=m,c=6,n=p
यशः यशस् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin
महत् महत् pos=a,g=n,c=2,n=s