Original

भीष्म उवाच ।इत्युक्तः कृतवान्सर्वं तथा शक्रः पुरोधसा ।तथा त्वमपि कौन्तेय सम्यगेतत्समाचर ॥ ११ ॥

Segmented

भीष्म उवाच इति उक्तवान् कृतवान् सर्वम् तथा शक्रः पुरोधसा तथा त्वम् अपि कौन्तेय सम्यग् एतत् समाचर

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=m,c=2,n=s
तथा तथा pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
पुरोधसा पुरोधस् pos=n,g=m,c=3,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
सम्यग् सम्यक् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
समाचर समाचर् pos=v,p=2,n=s,l=lot