Original

सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च ।सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते ॥ १० ॥

Segmented

सु कृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च सम्यग् आसेव्यमानस्य तुल्यम् जातु न विद्यते

Analysis

Word Lemma Parse
सु सु pos=i
कृतस्य कृ pos=va,g=n,c=6,n=s,f=part
हि हि pos=i
सान्त्वस्य सान्त्व pos=n,g=n,c=6,n=s
श्लक्ष्णस्य श्लक्ष्ण pos=a,g=n,c=6,n=s
मधुरस्य मधुर pos=a,g=n,c=6,n=s
pos=i
सम्यग् सम्यक् pos=i
आसेव्यमानस्य आसेव् pos=va,g=n,c=6,n=s,f=part
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
जातु जातु pos=i
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat