Original

अनार्या ये न जानन्ति समयं मन्दचेतसः ।तेभ्यः प्रतिजुगुप्सेथा जानीयाः समयच्युतान् ॥ ९ ॥

Segmented

अनार्या ये न जानन्ति समयम् मन्द-चेतसः तेभ्यः प्रतिजुगुप्सेथा जानीयाः समय-च्युतान्

Analysis

Word Lemma Parse
अनार्या अनार्य pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
समयम् समय pos=n,g=m,c=2,n=s
मन्द मन्द pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
तेभ्यः तद् pos=n,g=m,c=5,n=p
प्रतिजुगुप्सेथा प्रतिजुगुप्स् pos=v,p=2,n=s,l=vidhilin
जानीयाः ज्ञा pos=v,p=2,n=s,l=vidhilin
समय समय pos=n,comp=y
च्युतान् च्यु pos=va,g=m,c=2,n=p,f=part